Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 16:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দৰ্শনং দদৌ তথোত্থানাৎ পৰং তদ্দৰ্শনপ্ৰাপ্তলোকানাং কথাযামৱিশ্ৱাসকৰণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তৰ্জিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দর্শনং দদৌ তথোত্থানাৎ পরং তদ্দর্শনপ্রাপ্তলোকানাং কথাযামৱিশ্ৱাসকরণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তর্জিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ၑေၐတ ဧကာဒၑၑိၐျေၐု ဘောဇနောပဝိၐ္ဋေၐု ယီၑုသ္တေဘျော ဒရ္ၑနံ ဒဒေါ် တထောတ္ထာနာတ် ပရံ တဒ္ဒရ္ၑနပြာပ္တလောကာနာံ ကထာယာမဝိၑွာသကရဏာတ် တေၐာမဝိၑွာသမနးကာဌိနျာဘျာံ ဟေတုဘျာံ သ တာံသ္တရ္ဇိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 શેષત એકાદશશિષ્યેષુ ભોજનોપવિષ્ટેષુ યીશુસ્તેભ્યો દર્શનં દદૌ તથોત્થાનાત્ પરં તદ્દર્શનપ્રાપ્તલોકાનાં કથાયામવિશ્વાસકરણાત્ તેષામવિશ્વાસમનઃકાઠિન્યાભ્યાં હેતુભ્યાં સ તાંસ્તર્જિતવાન્|

Ver Capítulo Copiar




मार्क 16:14
24 Referencias Cruzadas  

स यत्र यत्र पुरे बह्वाश्चर्य्यं कर्म्म कृतवान्, तन्निवासिनां मनःपरावृत्त्यभावात् तानि नगराणि प्रति हन्तेत्युक्ता कथितवान्,


यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;


तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।


तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?


किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।


अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।


पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।


ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।


इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्।


चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।


स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्।


येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos