Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:58 - सत्यवेदः। Sanskrit NT in Devanagari

58 इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 ইদং কৰকৃতমন্দিৰং ৱিনাশ্য দিনত্ৰযমধ্যে পুনৰপৰম্ অকৰকৃতং মন্দিৰং নিৰ্ম্মাস্যামি, ইতি ৱাক্যম্ অস্য মুখাৎ শ্ৰুতমস্মাভিৰিতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 ইদং করকৃতমন্দিরং ৱিনাশ্য দিনত্রযমধ্যে পুনরপরম্ অকরকৃতং মন্দিরং নির্ম্মাস্যামি, ইতি ৱাক্যম্ অস্য মুখাৎ শ্রুতমস্মাভিরিতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ဣဒံ ကရကၖတမန္ဒိရံ ဝိနာၑျ ဒိနတြယမဓျေ ပုနရပရမ် အကရကၖတံ မန္ဒိရံ နိရ္မ္မာသျာမိ, ဣတိ ဝါကျမ် အသျ မုခါတ် ၑြုတမသ္မာဘိရိတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 idaM karakRtamandiraM vinAzya dinatrayamadhyE punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

58 ઇદં કરકૃતમન્દિરં વિનાશ્ય દિનત્રયમધ્યે પુનરપરમ્ અકરકૃતં મન્દિરં નિર્મ્માસ્યામિ, ઇતિ વાક્યમ્ અસ્ય મુખાત્ શ્રુતમસ્માભિરિતિ|

Ver Capítulo Copiar




मार्क 14:58
11 Referencias Cruzadas  

शेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।


सर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः,


किन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः।


अनन्तरं मार्गे ये ये लोका गमनागमने चक्रुस्ते सर्व्व एव शिरांस्यान्दोल्य निन्दन्तो जगदुः, रे मन्दिरनाशक रे दिनत्रयमध्ये तन्निर्म्मायक,


ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।


तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा,


अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।


अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा


यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos