Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱৰগুণান্ অনুকীৰ্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্ৰহৰূপং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱরগুণান্ অনুকীর্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্রহরূপং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ တေၐာံ ဘောဇနသမယေ ယီၑုး ပူပံ ဂၖဟီတွေၑွရဂုဏာန် အနုကီရ္တျ ဘင်္က္တွာ တေဘျော ဒတ္တွာ ဗဘာၐေ, ဧတဒ် ဂၖဟီတွာ ဘုဉ္ဇီဓွမ် ဧတန္မမ ဝိဂြဟရူပံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અપરઞ્ચ તેષાં ભોજનસમયે યીશુઃ પૂપં ગૃહીત્વેશ્વરગુણાન્ અનુકીર્ત્ય ભઙ્ક્ત્વા તેભ્યો દત્ત્વા બભાષે, એતદ્ ગૃહીત્વા ભુઞ્જીધ્વમ્ એતન્મમ વિગ્રહરૂપં|

Ver Capítulo Copiar




मार्क 14:22
18 Referencias Cruzadas  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।


अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।


मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।


अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।


अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।


अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।


तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।


पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।


यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos