Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ শিষ্যৌ প্ৰস্থায পুৰং প্ৰৱিশ্য স যথোক্তৱান্ তথৈৱ প্ৰাপ্য নিস্তাৰোৎসৱস্য ভোজ্যদ্ৰৱ্যাণি সমাসাদযেতাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ শিষ্যৌ প্রস্থায পুরং প্রৱিশ্য স যথোক্তৱান্ তথৈৱ প্রাপ্য নিস্তারোৎসৱস্য ভোজ্যদ্রৱ্যাণি সমাসাদযেতাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး ၑိၐျော် ပြသ္ထာယ ပုရံ ပြဝိၑျ သ ယထောက္တဝါန် တထဲဝ ပြာပျ နိသ္တာရောတ္သဝသျ ဘောဇျဒြဝျာဏိ သမာသာဒယေတာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH ziSyau prasthAya puraM pravizya sa yathOktavAn tathaiva prApya nistArOtsavasya bhOjyadravyANi samAsAdayEtAm|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતઃ શિષ્યૌ પ્રસ્થાય પુરં પ્રવિશ્ય સ યથોક્તવાન્ તથૈવ પ્રાપ્ય નિસ્તારોત્સવસ્ય ભોજ્યદ્રવ્યાણિ સમાસાદયેતામ્|

Ver Capítulo Copiar




मार्क 14:16
6 Referencias Cruzadas  

ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।


अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;


ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।


अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।


अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos