Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 13:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 স হঠাদাগত্য যথা যুষ্মান্ নিদ্ৰিতান্ ন পশ্যতি, তদৰ্থং জাগৰিতাস্তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 স হঠাদাগত্য যথা যুষ্মান্ নিদ্রিতান্ ন পশ্যতি, তদর্থং জাগরিতাস্তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သ ဟဌာဒါဂတျ ယထာ ယုၐ္မာန် နိဒြိတာန် န ပၑျတိ, တဒရ္ထံ ဇာဂရိတာသ္တိၐ္ဌတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 સ હઠાદાગત્ય યથા યુષ્માન્ નિદ્રિતાન્ ન પશ્યતિ, તદર્થં જાગરિતાસ્તિષ્ઠત|

Ver Capítulo Copiar




मार्क 13:36
14 Referencias Cruzadas  

अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।


ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?


परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्


एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos