Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 13:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অথ যস্মিন্ কালে জৈতুন্গিৰৌ মন্দিৰস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতৰো যাকূব্ যোহন্ আন্দ্ৰিযশ্চৈতে তং ৰহসি পপ্ৰচ্ছুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অথ যস্মিন্ কালে জৈতুন্গিরৌ মন্দিরস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতরো যাকূব্ যোহন্ আন্দ্রিযশ্চৈতে তং রহসি পপ্রচ্ছুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အထ ယသ္မိန် ကာလေ ဇဲတုန္ဂိရော် မန္ဒိရသျ သမ္မုခေ သ သမုပဝိၐ္ဋသ္တသ္မိန် ကာလေ ပိတရော ယာကူဗ် ယောဟန် အာန္ဒြိယၑ္စဲတေ တံ ရဟသိ ပပြစ္ဆုး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અથ યસ્મિન્ કાલે જૈતુન્ગિરૌ મન્દિરસ્ય સમ્મુખે સ સમુપવિષ્ટસ્તસ્મિન્ કાલે પિતરો યાકૂબ્ યોહન્ આન્દ્રિયશ્ચૈતે તં રહસિ પપ્રચ્છુઃ,

Ver Capítulo Copiar




मार्क 13:3
13 Referencias Cruzadas  

अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?


सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।


अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।


अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।


ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।


एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।


अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,


दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।


अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos