Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তং ধৃৎৱা হৎৱা দ্ৰাক্ষাক্ষেত্ৰাদ্ বহিঃ প্ৰাক্ষিপন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তং ধৃৎৱা হৎৱা দ্রাক্ষাক্ষেত্রাদ্ বহিঃ প্রাক্ষিপন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တံ ဓၖတွာ ဟတွာ ဒြာက္ၐာက္ၐေတြာဒ် ဗဟိး ပြာက္ၐိပန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastaM dhRtvA hatvA drAkSAkSEtrAd bahiH prAkSipan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતસ્તં ધૃત્વા હત્વા દ્રાક્ષાક્ષેત્રાદ્ બહિઃ પ્રાક્ષિપન્|

Ver Capítulo Copiar




मार्क 12:8
6 Referencias Cruzadas  

अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।


पश्चात् ते तं धृत्वा द्राक्षाक्षेत्राद् बहिः पातयित्वाबधिषुः।


किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।


अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।


ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos