Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 11:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च पश्चाद्गामिनोऽग्रगामिनश्च सर्व्वे जना उचैःस्वरेण वक्तुमारेभिरे, जय जय यः परमेश्वरस्य नाम्नागच्छति स धन्य इति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ পশ্চাদ্গামিনোঽগ্ৰগামিনশ্চ সৰ্ৱ্ৱে জনা উচৈঃস্ৱৰেণ ৱক্তুমাৰেভিৰে, জয জয যঃ পৰমেশ্ৱৰস্য নাম্নাগচ্ছতি স ধন্য ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ পশ্চাদ্গামিনোঽগ্রগামিনশ্চ সর্ৱ্ৱে জনা উচৈঃস্ৱরেণ ৱক্তুমারেভিরে, জয জয যঃ পরমেশ্ৱরস্য নাম্নাগচ্ছতি স ধন্য ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ ပၑ္စာဒ္ဂါမိနော'ဂြဂါမိနၑ္စ သရွွေ ဇနာ ဥစဲးသွရေဏ ဝက္တုမာရေဘိရေ, ဇယ ဇယ ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ သ ဓနျ ဣတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca pazcAdgAminO'gragAminazca sarvvE janA ucaiHsvarENa vaktumArEbhirE, jaya jaya yaH paramEzvarasya nAmnAgacchati sa dhanya iti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરઞ્ચ પશ્ચાદ્ગામિનોઽગ્રગામિનશ્ચ સર્વ્વે જના ઉચૈઃસ્વરેણ વક્તુમારેભિરે, જય જય યઃ પરમેશ્વરસ્ય નામ્નાગચ્છતિ સ ધન્ય ઇતિ|

Ver Capítulo Copiar




मार्क 11:9
7 Referencias Cruzadas  

अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।


अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।


तदानेके पथि स्ववासांसि पातयामासुः, परैश्च तरुशाखाश्छितवा मार्गे विकीर्णाः।


खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।


किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos