Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततस्तौ गत्वा द्विमार्गमेलने कस्यचिद् द्वारस्य पार्श्वे तं गर्द्दभशावकं प्राप्य मोचयतः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততস্তৌ গৎৱা দ্ৱিমাৰ্গমেলনে কস্যচিদ্ দ্ৱাৰস্য পাৰ্শ্ৱে তং গৰ্দ্দভশাৱকং প্ৰাপ্য মোচযতঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততস্তৌ গৎৱা দ্ৱিমার্গমেলনে কস্যচিদ্ দ্ৱারস্য পার্শ্ৱে তং গর্দ্দভশাৱকং প্রাপ্য মোচযতঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတသ္တော် ဂတွာ ဒွိမာရ္ဂမေလနေ ကသျစိဒ် ဒွါရသျ ပါရ္ၑွေ တံ ဂရ္ဒ္ဒဘၑာဝကံ ပြာပျ မောစယတး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taM garddabhazAvakaM prApya mOcayataH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતસ્તૌ ગત્વા દ્વિમાર્ગમેલને કસ્યચિદ્ દ્વારસ્ય પાર્શ્વે તં ગર્દ્દભશાવકં પ્રાપ્ય મોચયતઃ,

Ver Capítulo Copiar




मार्क 11:4
8 Referencias Cruzadas  

युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।


तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।


किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।


एतर्हि तत्रोपस्थितलोकानां कश्चिद् अपृच्छत्, गर्द्दभशिशुं कुतो मोचयथः?


ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत।


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos