Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 11:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তেষু যিৰূশালমঃ সমীপস্থযো ৰ্বৈৎফগীবৈথনীযপুৰযোৰন্তিকস্থং জৈতুননামাদ্ৰিমাগতেষু যীশুঃ প্ৰেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তেষু যিরূশালমঃ সমীপস্থযো র্বৈৎফগীবৈথনীযপুরযোরন্তিকস্থং জৈতুননামাদ্রিমাগতেষু যীশুঃ প্রেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တေၐု ယိရူၑာလမး သမီပသ္ထယော ရ္ဗဲတ္ဖဂီဗဲထနီယပုရယောရန္တိကသ္ထံ ဇဲတုနနာမာဒြိမာဂတေၐု ယီၑုး ပြေၐဏကာလေ ဒွေါ် ၑိၐျာဝိဒံ ဝါကျံ ဇဂါဒ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં તેષુ યિરૂશાલમઃ સમીપસ્થયો ર્બૈત્ફગીબૈથનીયપુરયોરન્તિકસ્થં જૈતુનનામાદ્રિમાગતેષુ યીશુઃ પ્રેષણકાલે દ્વૌ શિષ્યાવિદં વાક્યં જગાદ,

Ver Capítulo Copiar




मार्क 11:1
14 Referencias Cruzadas  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।


पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।


युवाममुं सम्मुखस्थं ग्रामं यातं, तत्र प्रविश्य यो नरं नावहत् तं गर्द्दभशावकं द्रक्ष्यथस्तं मोचयित्वानयतं।


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;


द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।


प्रत्यूषे यीशुः पनर्मन्दिरम् आगच्छत्


ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos