Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অথান্যদশশিষ্যা ইমাং কথাং শ্ৰুৎৱা যাকূব্যোহন্ভ্যাং চুকুপুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অথান্যদশশিষ্যা ইমাং কথাং শ্রুৎৱা যাকূব্যোহন্ভ্যাং চুকুপুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အထာနျဒၑၑိၐျာ ဣမာံ ကထာံ ၑြုတွာ ယာကူဗျောဟန္ဘျာံ စုကုပုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 athAnyadazaziSyA imAM kathAM zrutvA yAkUbyOhanbhyAM cukupuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અથાન્યદશશિષ્યા ઇમાં કથાં શ્રુત્વા યાકૂબ્યોહન્ભ્યાં ચુકુપુઃ|

Ver Capítulo Copiar




मार्क 10:41
9 Referencias Cruzadas  

एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।


किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।


अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।


अस्मात् कारणात् सोवदत्, अन्यदेशीयानां राजानः प्रजानामुपरि प्रभुत्वं कुर्व्वन्ति दारुणशासनं कृत्वापि ते भूपतित्वेन विख्याता भवन्ति च।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos