Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ततस्तन प्रत्युक्तं, हे गुरो बाल्यकालादहं सर्व्वानेतान् आचरामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততস্তন প্ৰত্যুক্তং, হে গুৰো বাল্যকালাদহং সৰ্ৱ্ৱানেতান্ আচৰামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততস্তন প্রত্যুক্তং, হে গুরো বাল্যকালাদহং সর্ৱ্ৱানেতান্ আচরামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတသ္တန ပြတျုက္တံ, ဟေ ဂုရော ဗာလျကာလာဒဟံ သရွွာနေတာန် အာစရာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatastana pratyuktaM, hE gurO bAlyakAlAdahaM sarvvAnEtAn AcarAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતસ્તન પ્રત્યુક્તં, હે ગુરો બાલ્યકાલાદહં સર્વ્વાનેતાન્ આચરામિ|

Ver Capítulo Copiar




मार्क 10:20
11 Referencias Cruzadas  

स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?


तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।


किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,


अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।


धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।


भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos