Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পৰস্ত্ৰীং নাভিগচ্ছ; নৰং মা ঘাতয; স্তেযং মা কুৰু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুৰু; পিতৰৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পরস্ত্রীং নাভিগচ্ছ; নরং মা ঘাতয; স্তেযং মা কুরু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুরু; পিতরৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပရသ္တြီံ နာဘိဂစ္ဆ; နရံ မာ ဃာတယ; သ္တေယံ မာ ကုရု; မၖၐာသာက္ၐျံ မာ ဒေဟိ; ဟိံသာဉ္စ မာ ကုရု; ပိတရော် သမ္မနျသွ; နိဒေၑာ ဧတေ တွယာ ဇ္ဉာတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 પરસ્ત્રીં નાભિગચ્છ; નરં મા ઘાતય; સ્તેયં મા કુરુ; મૃષાસાક્ષ્યં મા દેહિ; હિંસાઞ્ચ મા કુરુ; પિતરૌ સમ્મન્યસ્વ; નિદેશા એતે ત્વયા જ્ઞાતાઃ|

Ver Capítulo Copiar




मार्क 10:19
16 Referencias Cruzadas  

तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।


परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।


वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos