Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:60 - सत्यवेदः। Sanskrit NT in Devanagari

60 तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 তদা যীশুৰুৱাচ, মৃতা মৃতান্ শ্মশানে স্থাপযন্তু কিন্তু ৎৱং গৎৱেশ্ৱৰীযৰাজ্যস্য কথাং প্ৰচাৰয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 তদা যীশুরুৱাচ, মৃতা মৃতান্ শ্মশানে স্থাপযন্তু কিন্তু ৎৱং গৎৱেশ্ৱরীযরাজ্যস্য কথাং প্রচারয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 တဒါ ယီၑုရုဝါစ, မၖတာ မၖတာန် ၑ္မၑာနေ သ္ထာပယန္တု ကိန္တု တွံ ဂတွေၑွရီယရာဇျသျ ကထာံ ပြစာရယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

60 તદા યીશુરુવાચ, મૃતા મૃતાન્ શ્મશાને સ્થાપયન્તુ કિન્તુ ત્વં ગત્વેશ્વરીયરાજ્યસ્ય કથાં પ્રચારય|

Ver Capítulo Copiar




लूका 9:60
14 Referencias Cruzadas  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।


यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।


पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्


तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।


किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।


अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos