Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यूयञ्च यन्निवेशनं प्रविशथ नगरत्यागपर्य्यनतं तन्निवेशने तिष्ठत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযঞ্চ যন্নিৱেশনং প্ৰৱিশথ নগৰত্যাগপৰ্য্যনতং তন্নিৱেশনে তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযঞ্চ যন্নিৱেশনং প্রৱিশথ নগরত্যাগপর্য্যনতং তন্নিৱেশনে তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယဉ္စ ယန္နိဝေၑနံ ပြဝိၑထ နဂရတျာဂပရျျနတံ တန္နိဝေၑနေ တိၐ္ဌတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyanjca yannivEzanaM pravizatha nagaratyAgaparyyanataM tannivEzanE tiSThata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યૂયઞ્ચ યન્નિવેશનં પ્રવિશથ નગરત્યાગપર્ય્યનતં તન્નિવેશને તિષ્ઠત|

Ver Capítulo Copiar




लूका 9:4
6 Referencias Cruzadas  

अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।


अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।


यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।


तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।


अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos