Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা তস্মাৎ পযোদাদ্ ইযমাকাশীযা ৱাণী নিৰ্জগাম, মমাযং প্ৰিযঃ পুত্ৰ এতস্য কথাযাং মনো নিধত্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা তস্মাৎ পযোদাদ্ ইযমাকাশীযা ৱাণী নির্জগাম, মমাযং প্রিযঃ পুত্র এতস্য কথাযাং মনো নিধত্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ တသ္မာတ် ပယောဒါဒ် ဣယမာကာၑီယာ ဝါဏီ နိရ္ဇဂါမ, မမာယံ ပြိယး ပုတြ ဧတသျ ကထာယာံ မနော နိဓတ္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra Etasya kathAyAM manO nidhatta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદા તસ્માત્ પયોદાદ્ ઇયમાકાશીયા વાણી નિર્જગામ, મમાયં પ્રિયઃ પુત્ર એતસ્ય કથાયાં મનો નિધત્ત|

Ver Capítulo Copiar




लूका 9:35
19 Referencias Cruzadas  

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।


अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।


तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।


अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।


हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।


ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,


इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos