Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা পিতৰাদযঃ স্ৱস্য সঙ্গিনো নিদ্ৰযাকৃষ্টা আসন্ কিন্তু জাগৰিৎৱা তস্য তেজস্তেন সাৰ্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা পিতরাদযঃ স্ৱস্য সঙ্গিনো নিদ্রযাকৃষ্টা আসন্ কিন্তু জাগরিৎৱা তস্য তেজস্তেন সার্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ပိတရာဒယး သွသျ သင်္ဂိနော နိဒြယာကၖၐ္ဋာ အာသန် ကိန္တု ဇာဂရိတွာ တသျ တေဇသ္တေန သာရ္ဒ္ဓမ် ဥတ္တိၐ္ဌန္တော် ဇနော် စ ဒဒၖၑုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદા પિતરાદયઃ સ્વસ્ય સઙ્ગિનો નિદ્રયાકૃષ્ટા આસન્ કિન્તુ જાગરિત્વા તસ્ય તેજસ્તેન સાર્દ્ધમ્ ઉત્તિષ્ઠન્તૌ જનૌ ચ દદૃશુઃ|

Ver Capítulo Copiar




लूका 9:32
13 Referencias Cruzadas  

परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।


स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos