Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা স তান্ দৃঢমাদিদেশ, কথামেতাং কস্মৈচিদপি মা কথযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা স তান্ দৃঢমাদিদেশ, কথামেতাং কস্মৈচিদপি মা কথযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ သ တာန် ဒၖဎမာဒိဒေၑ, ကထာမေတာံ ကသ္မဲစိဒပိ မာ ကထယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA sa tAn dRPhamAdidEza, kathAmEtAM kasmaicidapi mA kathayata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદા સ તાન્ દૃઢમાદિદેશ, કથામેતાં કસ્મૈચિદપિ મા કથયત|

Ver Capítulo Copiar




लूका 9:21
5 Referencias Cruzadas  

पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।


ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।


ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।


पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos