Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰঞ্চ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰকাশযিতুম্ ৰোগিণামাৰোগ্যং কৰ্ত্তুঞ্চ প্ৰেৰণকালে তান্ জগাদ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরঞ্চ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রকাশযিতুম্ রোগিণামারোগ্যং কর্ত্তুঞ্চ প্রেরণকালে তান্ জগাদ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရဉ္စ ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြကာၑယိတုမ် ရောဂိဏာမာရောဂျံ ကရ္တ္တုဉ္စ ပြေရဏကာလေ တာန် ဇဂါဒ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અપરઞ્ચ ઈશ્વરીયરાજ્યસ્ય સુસંવાદં પ્રકાશયિતુમ્ રોગિણામારોગ્યં કર્ત્તુઞ્ચ પ્રેરણકાલે તાન્ જગાદ|

Ver Capítulo Copiar




लूका 9:2
14 Referencias Cruzadas  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।


अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।


मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।


अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।


ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।


युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।


तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।


योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।


पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos