Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ স তান্ পঞ্চ পূপান্ মীনদ্ৱযঞ্চ গৃহীৎৱা স্ৱৰ্গং ৱিলোক্যেশ্ৱৰগুণান্ কীৰ্ত্তযাঞ্চক্ৰে ভঙ্ক্তা চ লোকেভ্যঃ পৰিৱেষণাৰ্থং শিষ্যেষু সমৰ্পযাম্বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ স তান্ পঞ্চ পূপান্ মীনদ্ৱযঞ্চ গৃহীৎৱা স্ৱর্গং ৱিলোক্যেশ্ৱরগুণান্ কীর্ত্তযাঞ্চক্রে ভঙ্ক্তা চ লোকেভ্যঃ পরিৱেষণার্থং শিষ্যেষু সমর্পযাম্বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး သ တာန် ပဉ္စ ပူပါန် မီနဒွယဉ္စ ဂၖဟီတွာ သွရ္ဂံ ဝိလောကျေၑွရဂုဏာန် ကီရ္တ္တယာဉ္စကြေ ဘင်္က္တာ စ လောကေဘျး ပရိဝေၐဏာရ္ထံ ၑိၐျေၐု သမရ္ပယာမ္ဗဘူဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH sa tAn panjca pUpAn mInadvayanjca gRhItvA svargaM vilOkyEzvaraguNAn kIrttayAnjcakrE bhagktA ca lOkEbhyaH parivESaNArthaM ziSyESu samarpayAmbabhUva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતઃ સ તાન્ પઞ્ચ પૂપાન્ મીનદ્વયઞ્ચ ગૃહીત્વા સ્વર્ગં વિલોક્યેશ્વરગુણાન્ કીર્ત્તયાઞ્ચક્રે ભઙ્ક્તા ચ લોકેભ્યઃ પરિવેષણાર્થં શિષ્યેષુ સમર્પયામ્બભૂવ|

Ver Capítulo Copiar




लूका 9:16
16 Referencias Cruzadas  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।


तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।


अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।


ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।


पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।


ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।


ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।


यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।


अनुग्रहपात्रेण मया धन्यवादं कृत्वा यद् भुज्यते तत्कारणाद् अहं कुतो निन्दिष्ये?


परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos