Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্তু তদৰ্থম্ ঈশ্ৱৰঃ কীদৃঙ্মহাকৰ্ম্ম কৃতৱান্ ইতি নিৱেশনং গৎৱা ৱিজ্ঞাপয, যীশুঃ কথামেতাং কথযিৎৱা তং ৱিসসৰ্জ| ততঃ স ৱ্ৰজিৎৱা যীশুস্তদৰ্থং যন্মহাকৰ্ম্ম চকাৰ তৎ পুৰস্য সৰ্ৱ্ৱত্ৰ প্ৰকাশযিতুং প্ৰাৰেভে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্তু তদর্থম্ ঈশ্ৱরঃ কীদৃঙ্মহাকর্ম্ম কৃতৱান্ ইতি নিৱেশনং গৎৱা ৱিজ্ঞাপয, যীশুঃ কথামেতাং কথযিৎৱা তং ৱিসসর্জ| ততঃ স ৱ্রজিৎৱা যীশুস্তদর্থং যন্মহাকর্ম্ম চকার তৎ পুরস্য সর্ৱ্ৱত্র প্রকাশযিতুং প্রারেভে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တု တဒရ္ထမ် ဤၑွရး ကီဒၖင်္မဟာကရ္မ္မ ကၖတဝါန် ဣတိ နိဝေၑနံ ဂတွာ ဝိဇ္ဉာပယ, ယီၑုး ကထာမေတာံ ကထယိတွာ တံ ဝိသသရ္ဇ၊ တတး သ ဝြဇိတွာ ယီၑုသ္တဒရ္ထံ ယန္မဟာကရ္မ္မ စကာရ တတ် ပုရသျ သရွွတြ ပြကာၑယိတုံ ပြာရေဘေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn iti nivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArEbhE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 કિન્તુ તદર્થમ્ ઈશ્વરઃ કીદૃઙ્મહાકર્મ્મ કૃતવાન્ ઇતિ નિવેશનં ગત્વા વિજ્ઞાપય, યીશુઃ કથામેતાં કથયિત્વા તં વિસસર્જ| તતઃ સ વ્રજિત્વા યીશુસ્તદર્થં યન્મહાકર્મ્મ ચકાર તત્ પુરસ્ય સર્વ્વત્ર પ્રકાશયિતું પ્રારેભે|

Ver Capítulo Copiar




लूका 8:39
13 Referencias Cruzadas  

किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।


अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;


किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।


तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे


अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।


अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?


यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos