Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদনন্তৰং তস্য গিদেৰীযপ্ৰদেশস্য চতুৰ্দিক্স্থা বহৱো জনা অতিত্ৰস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্ৰজতু তস্মাৎ স নাৱমাৰুহ্য ততো ৱ্যাঘুট্য জগাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদনন্তরং তস্য গিদেরীযপ্রদেশস্য চতুর্দিক্স্থা বহৱো জনা অতিত্রস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্রজতু তস্মাৎ স নাৱমারুহ্য ততো ৱ্যাঘুট্য জগাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒနန္တရံ တသျ ဂိဒေရီယပြဒေၑသျ စတုရ္ဒိက္သ္ထာ ဗဟဝေါ ဇနာ အတိတြသ္တာ ဝိနယေန တံ ဇဂဒုး, ဘဝါန် အသ္မာကံ နိကဋာဒ် ဝြဇတု တသ္မာတ် သ နာဝမာရုဟျ တတော ဝျာဃုဋျ ဇဂါမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 તદનન્તરં તસ્ય ગિદેરીયપ્રદેશસ્ય ચતુર્દિક્સ્થા બહવો જના અતિત્રસ્તા વિનયેન તં જગદુઃ, ભવાન્ અસ્માકં નિકટાદ્ વ્રજતુ તસ્માત્ સ નાવમારુહ્ય તતો વ્યાઘુટ્ય જગામ|

Ver Capítulo Copiar




लूका 8:37
16 Referencias Cruzadas  

ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।


ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।


यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।


तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।


स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।


ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः।


तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे


तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।


मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।


सन्तस्तयोः सन्निधिमागत्य विनयम् अकुर्व्वन् अपरं बहिः कृत्वा नगरात् प्रस्थातुं प्रार्थितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos