Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ প্ৰদীপং প্ৰজ্ৱাল্য কোপি পাত্ৰেণ নাচ্ছাদযতি তথা খট্ৱাধোপি ন স্থাপযতি, কিন্তু দীপাধাৰোপৰ্য্যেৱ স্থাপযতি, তস্মাৎ প্ৰৱেশকা দীপ্তিং পশ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ প্রদীপং প্রজ্ৱাল্য কোপি পাত্রেণ নাচ্ছাদযতি তথা খট্ৱাধোপি ন স্থাপযতি, কিন্তু দীপাধারোপর্য্যেৱ স্থাপযতি, তস্মাৎ প্রৱেশকা দীপ্তিং পশ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ပြဒီပံ ပြဇွာလျ ကောပိ ပါတြေဏ နာစ္ဆာဒယတိ တထာ ခဋွာဓောပိ န သ္ထာပယတိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယတိ, တသ္မာတ် ပြဝေၑကာ ဒီပ္တိံ ပၑျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca pradIpaM prajvAlya kOpi pAtrENa nAcchAdayati tathA khaTvAdhOpi na sthApayati, kintu dIpAdhArOparyyEva sthApayati, tasmAt pravEzakA dIptiM pazyanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરઞ્ચ પ્રદીપં પ્રજ્વાલ્ય કોપિ પાત્રેણ નાચ્છાદયતિ તથા ખટ્વાધોપિ ન સ્થાપયતિ, કિન્તુ દીપાધારોપર્ય્યેવ સ્થાપયતિ, તસ્માત્ પ્રવેશકા દીપ્તિં પશ્યન્તિ|

Ver Capítulo Copiar




लूका 8:16
9 Referencias Cruzadas  

प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।


किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।


यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।


मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।


तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos