Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 দৃষ্টান্তস্যাস্যাভিপ্ৰাযঃ, ঈশ্ৱৰীযকথা বীজস্ৱৰূপা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 দৃষ্টান্তস্যাস্যাভিপ্রাযঃ, ঈশ্ৱরীযকথা বীজস্ৱরূপা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဒၖၐ္ဋာန္တသျာသျာဘိပြာယး, ဤၑွရီယကထာ ဗီဇသွရူပါ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 દૃષ્ટાન્તસ્યાસ્યાભિપ્રાયઃ, ઈશ્વરીયકથા બીજસ્વરૂપા|

Ver Capítulo Copiar




लूका 8:11
10 Referencias Cruzadas  

कृषीवलीयदृष्टान्तस्यार्थं शृणुत।


मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।


अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?


ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।


अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos