Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যুৱাং ৱ্ৰজতম্ অন্ধা নেত্ৰাণি খঞ্জাশ্চৰণানি চ প্ৰাপ্নুৱন্তি, কুষ্ঠিনঃ পৰিষ্ক্ৰিযন্তে, বধিৰাঃ শ্ৰৱণানি মৃতাশ্চ জীৱনানি প্ৰাপ্নুৱন্তি, দৰিদ্ৰাণাং সমীপেষু সুসংৱাদঃ প্ৰচাৰ্য্যতে, যং প্ৰতি ৱিঘ্নস্ৱৰূপোহং ন ভৱামি স ধন্যঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যুৱাং ৱ্রজতম্ অন্ধা নেত্রাণি খঞ্জাশ্চরণানি চ প্রাপ্নুৱন্তি, কুষ্ঠিনঃ পরিষ্ক্রিযন্তে, বধিরাঃ শ্রৱণানি মৃতাশ্চ জীৱনানি প্রাপ্নুৱন্তি, দরিদ্রাণাং সমীপেষু সুসংৱাদঃ প্রচার্য্যতে, যং প্রতি ৱিঘ্নস্ৱরূপোহং ন ভৱামি স ধন্যঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယုဝါံ ဝြဇတမ် အန္ဓာ နေတြာဏိ ခဉ္ဇာၑ္စရဏာနိ စ ပြာပ္နုဝန္တိ, ကုၐ္ဌိနး ပရိၐ္ကြိယန္တေ, ဗဓိရား ၑြဝဏာနိ မၖတာၑ္စ ဇီဝနာနိ ပြာပ္နုဝန္တိ, ဒရိဒြာဏာံ သမီပေၐု သုသံဝါဒး ပြစာရျျတေ, ယံ ပြတိ ဝိဃ္နသွရူပေါဟံ န ဘဝါမိ သ ဓနျး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યુવાં વ્રજતમ્ અન્ધા નેત્રાણિ ખઞ્જાશ્ચરણાનિ ચ પ્રાપ્નુવન્તિ, કુષ્ઠિનઃ પરિષ્ક્રિયન્તે, બધિરાઃ શ્રવણાનિ મૃતાશ્ચ જીવનાનિ પ્રાપ્નુવન્તિ, દરિદ્રાણાં સમીપેષુ સુસંવાદઃ પ્રચાર્ય્યતે, યં પ્રતિ વિઘ્નસ્વરૂપોહં ન ભવામિ સ ધન્યઃ,

Ver Capítulo Copiar




लूका 7:22
31 Referencias Cruzadas  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।


आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।


तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,


एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्।


तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।


यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।


तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos