Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তস্মিন্ দণ্ডে যীশূৰোগিণো মহাৱ্যাধিমতো দুষ্টভূতগ্ৰস্তাংশ্চ বহূন্ স্ৱস্থান্ কৃৎৱা, অনেকান্ধেভ্যশ্চক্ষুংষি দত্ত্ৱা প্ৰত্যুৱাচ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তস্মিন্ দণ্ডে যীশূরোগিণো মহাৱ্যাধিমতো দুষ্টভূতগ্রস্তাংশ্চ বহূন্ স্ৱস্থান্ কৃৎৱা, অনেকান্ধেভ্যশ্চক্ষুংষি দত্ত্ৱা প্রত্যুৱাচ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တသ္မိန် ဒဏ္ဍေ ယီၑူရောဂိဏော မဟာဝျာဓိမတော ဒုၐ္ဋဘူတဂြသ္တာံၑ္စ ဗဟူန် သွသ္ထာန် ကၖတွာ, အနေကာန္ဓေဘျၑ္စက္ၐုံၐိ ဒတ္တွာ ပြတျုဝါစ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તસ્મિન્ દણ્ડે યીશૂરોગિણો મહાવ્યાધિમતો દુષ્ટભૂતગ્રસ્તાંશ્ચ બહૂન્ સ્વસ્થાન્ કૃત્વા, અનેકાન્ધેભ્યશ્ચક્ષુંષિ દત્ત્વા પ્રત્યુવાચ,

Ver Capítulo Copiar




लूका 7:21
12 Referencias Cruzadas  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।


तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।


तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।


पश्चात्तौ मानवौ गत्वा कथयामासतुः, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं, किं सएव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः? कथामिमां तुभ्यं कथयितुं योहन् मज्जक आवां प्रेषितवान्।


परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos