Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:44 - सत्यवेदः। Sanskrit NT in Devanagari

44 कण्टकिपादपात् कोपि उडुम्बरफलानि न पातयति तथा शृगालकोलिवृक्षादपि कोपि द्राक्षाफलं न पातयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কণ্টকিপাদপাৎ কোপি উডুম্বৰফলানি ন পাতযতি তথা শৃগালকোলিৱৃক্ষাদপি কোপি দ্ৰাক্ষাফলং ন পাতযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কণ্টকিপাদপাৎ কোপি উডুম্বরফলানি ন পাতযতি তথা শৃগালকোলিৱৃক্ষাদপি কোপি দ্রাক্ষাফলং ন পাতযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကဏ္ဋကိပါဒပါတ် ကောပိ ဥဍုမ္ဗရဖလာနိ န ပါတယတိ တထာ ၑၖဂါလကောလိဝၖက္ၐာဒပိ ကောပိ ဒြာက္ၐာဖလံ န ပါတယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 કણ્ટકિપાદપાત્ કોપિ ઉડુમ્બરફલાનિ ન પાતયતિ તથા શૃગાલકોલિવૃક્ષાદપિ કોપિ દ્રાક્ષાફલં ન પાતયતિ|

Ver Capítulo Copiar




लूका 6:44
7 Referencias Cruzadas  

पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।


मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?


अतएव यूयं फलेन तान् परिचेष्यथ।


हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।


युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos