Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 সৰ্ৱ্ৱৈলাকৈ ৰ্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুৰ্গতি ৰ্ভৱিষ্যতি যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্ৰতি তদ্ৱৎ কৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 সর্ৱ্ৱৈলাকৈ র্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুর্গতি র্ভৱিষ্যতি যুষ্মাকং পূর্ৱ্ৱপুরুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্রতি তদ্ৱৎ কৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သရွွဲလာကဲ ရျုၐ္မာကံ သုချာတော် ကၖတာယာံ ယုၐ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ ယုၐ္မာကံ ပူရွွပုရုၐာ မၖၐာဘဝိၐျဒွါဒိနး ပြတိ တဒွတ် ကၖတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 સર્વ્વૈલાકૈ ર્યુષ્માકં સુખ્યાતૌ કૃતાયાં યુષ્માકં દુર્ગતિ ર્ભવિષ્યતિ યુષ્માકં પૂર્વ્વપુરુષા મૃષાભવિષ્યદ્વાદિનઃ પ્રતિ તદ્વત્ કૃતવન્તઃ|

Ver Capítulo Copiar




लूका 6:26
18 Referencias Cruzadas  

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।


इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।


यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।


जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।


यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।


हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos