Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अमेध्यभूतग्रस्ताश्च तन्निकटमागत्य स्वास्थ्यं प्रापुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অমেধ্যভূতগ্ৰস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্ৰাপুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অমেধ্যভূতগ্রস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্রাপুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အမေဓျဘူတဂြသ္တာၑ္စ တန္နိကဋမာဂတျ သွာသ္ထျံ ပြာပုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અમેધ્યભૂતગ્રસ્તાશ્ચ તન્નિકટમાગત્ય સ્વાસ્થ્યં પ્રાપુઃ|

Ver Capítulo Copiar




लूका 6:18
5 Referencias Cruzadas  

तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।


हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति।


ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।


सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।


चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos