Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা যীশুস্তং প্ৰত্যুক্তৱান্ দূৰী ভৱ শৈতান্ লিপিৰাস্তে, নিজং প্ৰভুং পৰমেশ্ৱৰং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা যীশুস্তং প্রত্যুক্তৱান্ দূরী ভৱ শৈতান্ লিপিরাস্তে, নিজং প্রভুং পরমেশ্ৱরং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ယီၑုသ္တံ ပြတျုက္တဝါန် ဒူရီ ဘဝ ၑဲတာန် လိပိရာသ္တေ, နိဇံ ပြဘုံ ပရမေၑွရံ ဘဇသွ ကေဝလံ တမေဝ သေဝသွ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તદા યીશુસ્તં પ્રત્યુક્તવાન્ દૂરી ભવ શૈતાન્ લિપિરાસ્તે, નિજં પ્રભું પરમેશ્વરં ભજસ્વ કેવલં તમેવ સેવસ્વ ચ|

Ver Capítulo Copiar




लूका 4:8
14 Referencias Cruzadas  

किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।


त्वं चेन्मां भजसे तर्हि सर्व्वमेतत् तवैव भविष्यति।


अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।


अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos