Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ সৰ্ৱ্ৱে তস্মিন্ অন্ৱৰজ্যন্ত, কিঞ্চ তস্য মুখান্নিৰ্গতাভিৰনুগ্ৰহস্য কথাভিশ্চমৎকৃত্য কথযামাসুঃ কিমযং যূষফঃ পুত্ৰো ন?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ সর্ৱ্ৱে তস্মিন্ অন্ৱরজ্যন্ত, কিঞ্চ তস্য মুখান্নির্গতাভিরনুগ্রহস্য কথাভিশ্চমৎকৃত্য কথযামাসুঃ কিমযং যূষফঃ পুত্রো ন?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သရွွေ တသ္မိန် အနွရဇျန္တ, ကိဉ္စ တသျ မုခါန္နိရ္ဂတာဘိရနုဂြဟသျ ကထာဘိၑ္စမတ္ကၖတျ ကထယာမာသုး ကိမယံ ယူၐဖး ပုတြော န?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તતઃ સર્વ્વે તસ્મિન્ અન્વરજ્યન્ત, કિઞ્ચ તસ્ય મુખાન્નિર્ગતાભિરનુગ્રહસ્ય કથાભિશ્ચમત્કૃત્ય કથયામાસુઃ કિમયં યૂષફઃ પુત્રો ન?

Ver Capítulo Copiar




लूका 4:22
20 Referencias Cruzadas  

तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।


तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।


विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।


अनन्तरम् अद्यैतानि सर्व्वाणि लिखितवचनानि युष्माकं मध्ये सिद्धानि स इमां कथां तेभ्यः कथयितुमारेभे।


पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।


यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?


तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos