Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ ইব্ৰাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি ৰ্ন কথযিৎৱা যূযং মনঃপৰিৱৰ্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথাৰ্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱৰ ইব্ৰাহীমঃ সন্তানোৎপাদনে সমৰ্থঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ ইব্রাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি র্ন কথযিৎৱা যূযং মনঃপরিৱর্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথার্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱর ইব্রাহীমঃ সন্তানোৎপাদনে সমর্থঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဣဗြာဟီမ် အသ္မာကံ ပိတာ ကထာမီဒၖၑီံ မနောဘိ ရ္န ကထယိတွာ ယူယံ မနးပရိဝရ္တ္တနယောဂျံ ဖလံ ဖလတ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ပါၐာဏေဘျ ဧတေဘျ ဤၑွရ ဣဗြာဟီမး သန္တာနောတ္ပာဒနေ သမရ္ထး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તસ્માદ્ ઇબ્રાહીમ્ અસ્માકં પિતા કથામીદૃશીં મનોભિ ર્ન કથયિત્વા યૂયં મનઃપરિવર્ત્તનયોગ્યં ફલં ફલત; યુષ્માનહં યથાર્થં વદામિ પાષાણેભ્ય એતેભ્ય ઈશ્વર ઇબ્રાહીમઃ સન્તાનોત્પાદને સમર્થઃ|

Ver Capítulo Copiar




लूका 3:8
29 Referencias Cruzadas  

तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।


मनःपरावर्त्तनस्य समुचितं फलं फलत।


किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।


गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।


तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पानञ्च कृतवन्तः, त्वञ्चास्माकं नगरस्य पथि समुपदिष्टवान्।


निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।


स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।


तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।


तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?


तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि?


तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।


अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।


ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos