Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 কৈনন্ ইনোশঃ পুত্ৰঃ, ইনোশ্ শেতঃ পুত্ৰঃ, শেৎ আদমঃ পুত্ৰ, আদম্ ঈশ্ৱৰস্য পুত্ৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 কৈনন্ ইনোশঃ পুত্রঃ, ইনোশ্ শেতঃ পুত্রঃ, শেৎ আদমঃ পুত্র, আদম্ ঈশ্ৱরস্য পুত্রঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ကဲနန် ဣနောၑး ပုတြး, ဣနောၑ် ၑေတး ပုတြး, ၑေတ် အာဒမး ပုတြ, အာဒမ် ဤၑွရသျ ပုတြး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 કૈનન્ ઇનોશઃ પુત્રઃ, ઇનોશ્ શેતઃ પુત્રઃ, શેત્ આદમઃ પુત્ર, આદમ્ ઈશ્વરસ્ય પુત્રઃ|

Ver Capítulo Copiar




लूका 3:38
11 Referencias Cruzadas  

लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।


ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्,


तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।


आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos