Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদনন্তৰং তেন প্ৰাৰ্থিতে মেঘদ্ৱাৰং মুক্তং তস্মাচ্চ পৱিত্ৰ আত্মা মূৰ্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপৰ্য্যৱৰুৰোহ; তদা ৎৱং মম প্ৰিযঃ পুত্ৰস্ত্ৱযি মম পৰমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদনন্তরং তেন প্রার্থিতে মেঘদ্ৱারং মুক্তং তস্মাচ্চ পৱিত্র আত্মা মূর্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপর্য্যৱরুরোহ; তদা ৎৱং মম প্রিযঃ পুত্রস্ত্ৱযি মম পরমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒနန္တရံ တေန ပြာရ္ထိတေ မေဃဒွါရံ မုက္တံ တသ္မာစ္စ ပဝိတြ အာတ္မာ မူရ္တ္တိမာန် ဘူတွာ ကပေါတဝတ် တဒုပရျျဝရုရောဟ; တဒါ တွံ မမ ပြိယး ပုတြသ္တွယိ မမ ပရမး သန္တောၐ ဣတျာကာၑဝါဏီ ဗဘူဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદનન્તરં તેન પ્રાર્થિતે મેઘદ્વારં મુક્તં તસ્માચ્ચ પવિત્ર આત્મા મૂર્ત્તિમાન્ ભૂત્વા કપોતવત્ તદુપર્ય્યવરુરોહ; તદા ત્વં મમ પ્રિયઃ પુત્રસ્ત્વયિ મમ પરમઃ સન્તોષ ઇત્યાકાશવાણી બભૂવ|

Ver Capítulo Copiar




लूका 3:22
21 Referencias Cruzadas  

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।


एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।


स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।


अनन्तरं यीशु र्योहना मज्जितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजगाम।


अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।


अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।


अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।


एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।


सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


अनन्तरम् अद्यैतानि सर्व्वाणि लिखितवचनानि युष्माकं मध्ये सिद्धानि स इमां कथां तेभ्यः कथयितुमारेभे।


पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।


हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।


यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।


अपरं मानुषैरवज्ञातस्य किन्त्वीश्वरेणाभिरुचितस्य बहुमूल्यस्य जीवत्प्रस्तरस्येव तस्य प्रभोः सन्निधिम् आगता


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos