Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা যোহন্ সৰ্ৱ্ৱান্ ৱ্যাজহাৰ, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুৰুতৰঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিৰূপে পৱিত্ৰ আত্মনি মজ্জযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা যোহন্ সর্ৱ্ৱান্ ৱ্যাজহার, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুরুতরঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিরূপে পৱিত্র আত্মনি মজ্জযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ယောဟန် သရွွာန် ဝျာဇဟာရ, ဇလေ'ဟံ ယုၐ္မာန် မဇ္ဇယာမိ သတျံ ကိန္တု ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ တာဒၖၑ ဧကော မတ္တော ဂုရုတရး ပုမာန် ဧတိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ မဇ္ဇယိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તદા યોહન્ સર્વ્વાન્ વ્યાજહાર, જલેઽહં યુષ્માન્ મજ્જયામિ સત્યં કિન્તુ યસ્ય પાદુકાબન્ધનં મોચયિતુમપિ ન યોગ્યોસ્મિ તાદૃશ એકો મત્તો ગુરુતરઃ પુમાન્ એતિ, સ યુષ્માન્ વહ્નિરૂપે પવિત્ર આત્મનિ મજ્જયિષ્યતિ|

Ver Capítulo Copiar




लूका 3:16
24 Referencias Cruzadas  

अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।


तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।


ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।


स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।


नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।


यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।


योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।


पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।


स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।


यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos