Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 23:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 তদ্দিনমাযোজনীযং দিনং ৱিশ্ৰামৱাৰশ্চ সমীপঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 তদ্দিনমাযোজনীযং দিনং ৱিশ্রামৱারশ্চ সমীপঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 တဒ္ဒိနမာယောဇနီယံ ဒိနံ ဝိၑြာမဝါရၑ္စ သမီပး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 taddinamAyOjanIyaM dinaM vizrAmavArazca samIpaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 તદ્દિનમાયોજનીયં દિનં વિશ્રામવારશ્ચ સમીપઃ|

Ver Capítulo Copiar




लूका 23:54
6 Referencias Cruzadas  

तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,


अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत


पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।


अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।


तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।


यिहूदीयानाम् आसादनदिनागमनात् ते तस्मिन् समीपस्थश्मशाने यीशुम् अशाययन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos