Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 23:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতৰ্হি গ্ৰামাদাগতং শিমোননামানং কুৰীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্ৰুশমৰ্পযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতর্হি গ্রামাদাগতং শিমোননামানং কুরীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্রুশমর্পযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အထ တေ ယီၑုံ ဂၖဟီတွာ ယာန္တိ, ဧတရှိ ဂြာမာဒါဂတံ ၑိမောနနာမာနံ ကုရီဏီယံ ဇနံ ဓၖတွာ ယီၑေား ပၑ္စာန္နေတုံ တသျ သ္ကန္ဓေ ကြုၑမရ္ပယာမာသုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataM zimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuM tasya skandhE kruzamarpayAmAsuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અથ તે યીશું ગૃહીત્વા યાન્તિ, એતર્હિ ગ્રામાદાગતં શિમોનનામાનં કુરીણીયં જનં ધૃત્વા યીશોઃ પશ્ચાન્નેતું તસ્ય સ્કન્ધે ક્રુશમર્પયામાસુઃ|

Ver Capítulo Copiar




लूका 23:26
11 Referencias Cruzadas  

यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।


यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।


राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्।


अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्


प्रेरितानां समक्षम् आनयन्, ततस्ते प्रार्थनां कृत्वा तेषां शिरःसु हस्तान् आर्पयन्।


तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos