Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 23:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পশ্চাৎ পীলাতঃ প্ৰধানযাজকান্ শাসকান্ লোকাংশ্চ যুগপদাহূয বভাষে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পশ্চাৎ পীলাতঃ প্রধানযাজকান্ শাসকান্ লোকাংশ্চ যুগপদাহূয বভাষে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပၑ္စာတ် ပီလာတး ပြဓာနယာဇကာန် ၑာသကာန် လောကာံၑ္စ ယုဂပဒါဟူယ ဗဘာၐေ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 પશ્ચાત્ પીલાતઃ પ્રધાનયાજકાન્ શાસકાન્ લોકાંશ્ચ યુગપદાહૂય બભાષે,

Ver Capítulo Copiar




लूका 23:13
14 Referencias Cruzadas  

तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय।


तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।


तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;


तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।


तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।


तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि।


निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां


किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?


अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?


यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।


हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।


परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः


तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos