Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:50 - सत्यवेदः। Sanskrit NT in Devanagari

50 तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 তত একঃ কৰৱালেনাহত্য প্ৰধানযাজকস্য দাসস্য দক্ষিণং কৰ্ণং চিচ্ছেদ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 তত একঃ করৱালেনাহত্য প্রধানযাজকস্য দাসস্য দক্ষিণং কর্ণং চিচ্ছেদ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တတ ဧကး ကရဝါလေနာဟတျ ပြဓာနယာဇကသျ ဒါသသျ ဒက္ၐိဏံ ကရ္ဏံ စိစ္ဆေဒ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 tata EkaH karavAlEnAhatya pradhAnayAjakasya dAsasya dakSiNaM karNaM cicchEda|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

50 તત એકઃ કરવાલેનાહત્ય પ્રધાનયાજકસ્ય દાસસ્ય દક્ષિણં કર્ણં ચિચ્છેદ|

Ver Capítulo Copiar




लूका 22:50
7 Referencias Cruzadas  

ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।


तदा यद्यद् घटिष्यते तदनुमाय सङ्गिभिरुक्तं, हे प्रभो वयं कि खङ्गेन घातयिष्यामः?


अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।


हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।


अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos