Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্কৰিযোতীযৰূঢিমান্ যো যিহূদাস্তস্যান্তঃকৰণং শৈতানাশ্ৰিতৎৱাৎ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্করিযোতীযরূঢিমান্ যো যিহূদাস্তস্যান্তঃকরণং শৈতানাশ্রিতৎৱাৎ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတသ္တိန် သမယေ ဒွါဒၑၑိၐျေၐု ဂဏိတ ဤၐ္ကရိယောတီယရူဎိမာန် ယော ယိဟူဒါသ္တသျာန္တးကရဏံ ၑဲတာနာၑြိတတွာတ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 એતસ્તિન્ સમયે દ્વાદશશિષ્યેષુ ગણિત ઈષ્કરિયોતીયરૂઢિમાન્ યો યિહૂદાસ્તસ્યાન્તઃકરણં શૈતાનાશ્રિતત્વાત્

Ver Capítulo Copiar




लूका 22:3
16 Referencias Cruzadas  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


ततः स जगाद, मया साकं यो जनो भोजनपात्रे करं संक्षिपति, स एव मां परकरेषु समर्पयिष्यति।


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


पश्यत यो मां परकरेषु समर्पयिष्यति स मया सह भोजनासन उपविशति।


च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।


स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।


सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos