Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পূপং গৃহীৎৱা ঈশ্ৱৰগুণান্ কীৰ্ত্তযিৎৱা ভঙ্ক্তা তেভ্যো দৎৱাৱদৎ, যুষ্মদৰ্থং সমৰ্পিতং যন্মম ৱপুস্তদিদং, এতৎ কৰ্ম্ম মম স্মৰণাৰ্থং কুৰুধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পূপং গৃহীৎৱা ঈশ্ৱরগুণান্ কীর্ত্তযিৎৱা ভঙ্ক্তা তেভ্যো দৎৱাৱদৎ, যুষ্মদর্থং সমর্পিতং যন্মম ৱপুস্তদিদং, এতৎ কর্ম্ম মম স্মরণার্থং কুরুধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပူပံ ဂၖဟီတွာ ဤၑွရဂုဏာန် ကီရ္တ္တယိတွာ ဘင်္က္တာ တေဘျော ဒတွာဝဒတ်, ယုၐ္မဒရ္ထံ သမရ္ပိတံ ယန္မမ ဝပုသ္တဒိဒံ, ဧတတ် ကရ္မ္မ မမ သ္မရဏာရ္ထံ ကုရုဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhagktA tEbhyO datvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM, Etat karmma mama smaraNArthaM kurudhvaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતઃ પૂપં ગૃહીત્વા ઈશ્વરગુણાન્ કીર્ત્તયિત્વા ભઙ્ક્તા તેભ્યો દત્વાવદત્, યુષ્મદર્થં સમર્પિતં યન્મમ વપુસ્તદિદં, એતત્ કર્મ્મ મમ સ્મરણાર્થં કુરુધ્વં|

Ver Capítulo Copiar




लूका 22:19
27 Referencias Cruzadas  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।


तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।


तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।


अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।


पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।


यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?


यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।


अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो


यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।


यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।


वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos