Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মম দুঃখভোগাৎ পূৰ্ৱ্ৱং যুভাভিঃ সহ নিস্তাৰোৎসৱস্যৈতস্য ভোজ্যং ভোক্তুং মযাতিৱাঞ্ছা কৃতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মম দুঃখভোগাৎ পূর্ৱ্ৱং যুভাভিঃ সহ নিস্তারোৎসৱস্যৈতস্য ভোজ্যং ভোক্তুং মযাতিৱাঞ্ছা কৃতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မမ ဒုးခဘောဂါတ် ပူရွွံ ယုဘာဘိး သဟ နိသ္တာရောတ္သဝသျဲတသျ ဘောဇျံ ဘောက္တုံ မယာတိဝါဉ္ဆာ ကၖတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 mama duHkhabhOgAt pUrvvaM yubhAbhiH saha nistArOtsavasyaitasya bhOjyaM bhOktuM mayAtivAnjchA kRtA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 મમ દુઃખભોગાત્ પૂર્વ્વં યુભાભિઃ સહ નિસ્તારોત્સવસ્યૈતસ્ય ભોજ્યં ભોક્તું મયાતિવાઞ્છા કૃતા|

Ver Capítulo Copiar




लूका 22:15
6 Referencias Cruzadas  

किन्तु येन मज्जनेनाहं मग्नो भविष्यामि यावत्कालं तस्य सिद्धि र्न भविष्यति तावदहं कतिकष्टं प्राप्स्यामि।


अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्


युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।


निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।


ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos