Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যত্ৰাহং নিস্তাৰোৎসৱস্য ভোজ্যং শিষ্যৈঃ সাৰ্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্ৰ? কথামিমাং প্ৰভুস্ত্ৱাং পৃচ্ছতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যত্রাহং নিস্তারোৎসৱস্য ভোজ্যং শিষ্যৈঃ সার্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্র? কথামিমাং প্রভুস্ত্ৱাং পৃচ্ছতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတြာဟံ နိသ္တာရောတ္သဝသျ ဘောဇျံ ၑိၐျဲး သာရ္ဒ္ဓံ ဘောက္တုံ ၑက္နောမိ သာတိထိၑာလာा ကုတြ? ကထာမိမာံ ပြဘုသ္တွာံ ပၖစ္ဆတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યત્રાહં નિસ્તારોત્સવસ્ય ભોજ્યં શિષ્યૈઃ સાર્દ્ધં ભોક્તું શક્નોમિ સાતિથિશાલાा કુત્ર? કથામિમાં પ્રભુસ્ત્વાં પૃચ્છતિ|

Ver Capítulo Copiar




लूका 22:11
9 Referencias Cruzadas  

तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।


स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?


तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।


तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।


पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।


तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,


ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं।


इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।


पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos