Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 নৱীনপত্ৰাণি জাতানীতি দৃষ্ট্ৱা নিদাৱকাল উপস্থিত ইতি যথা যূযং জ্ঞাতুং শক্নুথ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 নৱীনপত্রাণি জাতানীতি দৃষ্ট্ৱা নিদাৱকাল উপস্থিত ইতি যথা যূযং জ্ঞাতুং শক্নুথ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 နဝီနပတြာဏိ ဇာတာနီတိ ဒၖၐ္ဋွာ နိဒါဝကာလ ဥပသ္ထိတ ဣတိ ယထာ ယူယံ ဇ္ဉာတုံ ၑက္နုထ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 નવીનપત્રાણિ જાતાનીતિ દૃષ્ટ્વા નિદાવકાલ ઉપસ્થિત ઇતિ યથા યૂયં જ્ઞાતું શક્નુથ,

Ver Capítulo Copiar




लूका 21:30
4 Referencias Cruzadas  

उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;


किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?


ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां


अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos