Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰঞ্চ যিৰূশালম্পুৰং সৈন্যৱেষ্টিতং ৱিলোক্য তস্যোচ্ছিন্নতাযাঃ সমযঃ সমীপ ইত্যৱগমিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরঞ্চ যিরূশালম্পুরং সৈন্যৱেষ্টিতং ৱিলোক্য তস্যোচ্ছিন্নতাযাঃ সমযঃ সমীপ ইত্যৱগমিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရဉ္စ ယိရူၑာလမ္ပုရံ သဲနျဝေၐ္ဋိတံ ဝိလောကျ တသျောစ္ဆိန္နတာယား သမယး သမီပ ဣတျဝဂမိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરઞ્ચ યિરૂશાલમ્પુરં સૈન્યવેષ્ટિતં વિલોક્ય તસ્યોચ્છિન્નતાયાઃ સમયઃ સમીપ ઇત્યવગમિષ્યથ|

Ver Capítulo Copiar




लूका 21:20
7 Referencias Cruzadas  

अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)


दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;


त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति


तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?


अपरञ्च विश्वासात् तैः सप्ताहं यावद् यिरीहोः प्राचीरस्य प्रदक्षिणे कृते तत् निपपात।


अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos