Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अतएव ते प्रत्यूचुः कस्याज्ञया जातम् इति वक्तुं न शक्नुमः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতএৱ তে প্ৰত্যূচুঃ কস্যাজ্ঞযা জাতম্ ইতি ৱক্তুং ন শক্নুমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতএৱ তে প্রত্যূচুঃ কস্যাজ্ঞযা জাতম্ ইতি ৱক্তুং ন শক্নুমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတဧဝ တေ ပြတျူစုး ကသျာဇ္ဉယာ ဇာတမ် ဣတိ ဝက္တုံ န ၑက္နုမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ataEva tE pratyUcuH kasyAjnjayA jAtam iti vaktuM na zaknumaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અતએવ તે પ્રત્યૂચુઃ કસ્યાજ્ઞયા જાતમ્ ઇતિ વક્તું ન શક્નુમઃ|

Ver Capítulo Copiar




लूका 20:7
18 Referencias Cruzadas  

यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।


तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।


पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।


प्रथमं युष्माभिरिदं ज्ञायतां यत् शेषे काले स्वेच्छाचारिणो निन्दका उपस्थाय


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos