Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 যেঽধ্যাপকা দীৰ্ঘপৰিচ্ছদং পৰিধায ভ্ৰমন্তি, হট্টাপণযো ৰ্নমস্কাৰে ভজনগেহস্য প্ৰোচ্চাসনে ভোজনগৃহস্য প্ৰধানস্থানে চ প্ৰীযন্তে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 যেঽধ্যাপকা দীর্ঘপরিচ্ছদং পরিধায ভ্রমন্তি, হট্টাপণযো র্নমস্কারে ভজনগেহস্য প্রোচ্চাসনে ভোজনগৃহস্য প্রধানস্থানে চ প্রীযন্তে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ယေ'ဓျာပကာ ဒီရ္ဃပရိစ္ဆဒံ ပရိဓာယ ဘြမန္တိ, ဟဋ္ဋာပဏယော ရ္နမသ္ကာရေ ဘဇနဂေဟသျ ပြောစ္စာသနေ ဘောဇနဂၖဟသျ ပြဓာနသ္ထာနေ စ ပြီယန္တေ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 yE'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayO rnamaskArE bhajanagEhasya prOccAsanE bhOjanagRhasya pradhAnasthAnE ca prIyantE

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 યેઽધ્યાપકા દીર્ઘપરિચ્છદં પરિધાય ભ્રમન્તિ, હટ્ટાપણયો ર્નમસ્કારે ભજનગેહસ્ય પ્રોચ્ચાસને ભોજનગૃહસ્ય પ્રધાનસ્થાને ચ પ્રીયન્તે

Ver Capítulo Copiar




लूका 20:46
14 Referencias Cruzadas  

यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।


अनन्तरं यीशु र्जननिवहं शिष्यांश्चावदत्,


तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।


हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,


विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः।


समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos