Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোধিপতিঃ পুনৰন্যং দাসং প্ৰেষযামাস, তে তমপি প্ৰহৃত্য কুৱ্যৱহৃত্য ৰিক্তহস্তং ৱিসসৃজুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোধিপতিঃ পুনরন্যং দাসং প্রেষযামাস, তে তমপি প্রহৃত্য কুৱ্যৱহৃত্য রিক্তহস্তং ৱিসসৃজুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဓိပတိး ပုနရနျံ ဒါသံ ပြေၐယာမာသ, တေ တမပိ ပြဟၖတျ ကုဝျဝဟၖတျ ရိက္တဟသ္တံ ဝိသသၖဇုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOdhipatiH punaranyaM dAsaM prESayAmAsa, tE tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતઃ સોધિપતિઃ પુનરન્યં દાસં પ્રેષયામાસ, તે તમપિ પ્રહૃત્ય કુવ્યવહૃત્ય રિક્તહસ્તં વિસસૃજુઃ|

Ver Capítulo Copiar




लूका 20:11
8 Referencias Cruzadas  

ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्।


अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।


ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः।


युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।


अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos