Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:44 - सत्यवेदः। Sanskrit NT in Devanagari

44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 বালকৈঃ সাৰ্দ্ধং ভূমিসাৎ কৰিষ্যন্তি চ ৎৱন্মধ্যে পাষাণৈকোপি পাষাণোপৰি ন স্থাস্যতি চ, কাল ঈদৃশ উপস্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 বালকৈঃ সার্দ্ধং ভূমিসাৎ করিষ্যন্তি চ ৎৱন্মধ্যে পাষাণৈকোপি পাষাণোপরি ন স্থাস্যতি চ, কাল ঈদৃশ উপস্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ဗာလကဲး သာရ္ဒ္ဓံ ဘူမိသာတ် ကရိၐျန္တိ စ တွန္မဓျေ ပါၐာဏဲကောပိ ပါၐာဏောပရိ န သ္ထာသျတိ စ, ကာလ ဤဒၖၑ ဥပသ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 બાલકૈઃ સાર્દ્ધં ભૂમિસાત્ કરિષ્યન્તિ ચ ત્વન્મધ્યે પાષાણૈકોપિ પાષાણોપરિ ન સ્થાસ્યતિ ચ, કાલ ઈદૃશ ઉપસ્થાસ્યતિ|

Ver Capítulo Copiar




लूका 19:44
19 Referencias Cruzadas  

ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेापरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते।


तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते।


इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।


ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।


हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।


यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।


देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos