Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তাৱূচতুঃ প্ৰভোৰত্ৰ প্ৰযোজনম্ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তাৱূচতুঃ প্রভোরত্র প্রযোজনম্ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တာဝူစတုး ပြဘောရတြ ပြယောဇနမ် အာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tAvUcatuH prabhOratra prayOjanam AstE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તાવૂચતુઃ પ્રભોરત્ર પ્રયોજનમ્ આસ્તે|

Ver Capítulo Copiar




लूका 19:34
6 Referencias Cruzadas  

गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?


पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।


तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,


अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos